Declension table of anyathākhyāti

Deva

FeminineSingularDualPlural
Nominativeanyathākhyātiḥ anyathākhyātī anyathākhyātayaḥ
Vocativeanyathākhyāte anyathākhyātī anyathākhyātayaḥ
Accusativeanyathākhyātim anyathākhyātī anyathākhyātīḥ
Instrumentalanyathākhyātyā anyathākhyātibhyām anyathākhyātibhiḥ
Dativeanyathākhyātyai anyathākhyātaye anyathākhyātibhyām anyathākhyātibhyaḥ
Ablativeanyathākhyātyāḥ anyathākhyāteḥ anyathākhyātibhyām anyathākhyātibhyaḥ
Genitiveanyathākhyātyāḥ anyathākhyāteḥ anyathākhyātyoḥ anyathākhyātīnām
Locativeanyathākhyātyām anyathākhyātau anyathākhyātyoḥ anyathākhyātiṣu

Compound anyathākhyāti -

Adverb -anyathākhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria