Declension table of anyatama

Deva

NeuterSingularDualPlural
Nominativeanyatamam anyatame anyatamāni
Vocativeanyatama anyatame anyatamāni
Accusativeanyatamam anyatame anyatamāni
Instrumentalanyatamena anyatamābhyām anyatamaiḥ
Dativeanyatamāya anyatamābhyām anyatamebhyaḥ
Ablativeanyatamāt anyatamābhyām anyatamebhyaḥ
Genitiveanyatamasya anyatamayoḥ anyatamānām
Locativeanyatame anyatamayoḥ anyatameṣu

Compound anyatama -

Adverb -anyatamam -anyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria