Declension table of anyatama

Deva

MasculineSingularDualPlural
Nominativeanyatamaḥ anyatamau anyatamāḥ
Vocativeanyatama anyatamau anyatamāḥ
Accusativeanyatamam anyatamau anyatamān
Instrumentalanyatamena anyatamābhyām anyatamaiḥ anyatamebhiḥ
Dativeanyatamāya anyatamābhyām anyatamebhyaḥ
Ablativeanyatamāt anyatamābhyām anyatamebhyaḥ
Genitiveanyatamasya anyatamayoḥ anyatamānām
Locativeanyatame anyatamayoḥ anyatameṣu

Compound anyatama -

Adverb -anyatamam -anyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria