Declension table of anyapadārthapradhāna

Deva

NeuterSingularDualPlural
Nominativeanyapadārthapradhānam anyapadārthapradhāne anyapadārthapradhānāni
Vocativeanyapadārthapradhāna anyapadārthapradhāne anyapadārthapradhānāni
Accusativeanyapadārthapradhānam anyapadārthapradhāne anyapadārthapradhānāni
Instrumentalanyapadārthapradhānena anyapadārthapradhānābhyām anyapadārthapradhānaiḥ
Dativeanyapadārthapradhānāya anyapadārthapradhānābhyām anyapadārthapradhānebhyaḥ
Ablativeanyapadārthapradhānāt anyapadārthapradhānābhyām anyapadārthapradhānebhyaḥ
Genitiveanyapadārthapradhānasya anyapadārthapradhānayoḥ anyapadārthapradhānānām
Locativeanyapadārthapradhāne anyapadārthapradhānayoḥ anyapadārthapradhāneṣu

Compound anyapadārthapradhāna -

Adverb -anyapadārthapradhānam -anyapadārthapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria