Declension table of anveṣa

Deva

MasculineSingularDualPlural
Nominativeanveṣaḥ anveṣau anveṣāḥ
Vocativeanveṣa anveṣau anveṣāḥ
Accusativeanveṣam anveṣau anveṣān
Instrumentalanveṣeṇa anveṣābhyām anveṣaiḥ anveṣebhiḥ
Dativeanveṣāya anveṣābhyām anveṣebhyaḥ
Ablativeanveṣāt anveṣābhyām anveṣebhyaḥ
Genitiveanveṣasya anveṣayoḥ anveṣāṇām
Locativeanveṣe anveṣayoḥ anveṣeṣu

Compound anveṣa -

Adverb -anveṣam -anveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria