Declension table of ?anveṣṭavya

Deva

MasculineSingularDualPlural
Nominativeanveṣṭavyaḥ anveṣṭavyau anveṣṭavyāḥ
Vocativeanveṣṭavya anveṣṭavyau anveṣṭavyāḥ
Accusativeanveṣṭavyam anveṣṭavyau anveṣṭavyān
Instrumentalanveṣṭavyena anveṣṭavyābhyām anveṣṭavyaiḥ anveṣṭavyebhiḥ
Dativeanveṣṭavyāya anveṣṭavyābhyām anveṣṭavyebhyaḥ
Ablativeanveṣṭavyāt anveṣṭavyābhyām anveṣṭavyebhyaḥ
Genitiveanveṣṭavyasya anveṣṭavyayoḥ anveṣṭavyānām
Locativeanveṣṭavye anveṣṭavyayoḥ anveṣṭavyeṣu

Compound anveṣṭavya -

Adverb -anveṣṭavyam -anveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria