सुबन्तावली ?अन्वेष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्वेष्टव्यः अन्वेष्टव्यौ अन्वेष्टव्याः
सम्बोधनम्अन्वेष्टव्य अन्वेष्टव्यौ अन्वेष्टव्याः
द्वितीयाअन्वेष्टव्यम् अन्वेष्टव्यौ अन्वेष्टव्यान्
तृतीयाअन्वेष्टव्येन अन्वेष्टव्याभ्याम् अन्वेष्टव्यैः अन्वेष्टव्येभिः
चतुर्थीअन्वेष्टव्याय अन्वेष्टव्याभ्याम् अन्वेष्टव्येभ्यः
पञ्चमीअन्वेष्टव्यात् अन्वेष्टव्याभ्याम् अन्वेष्टव्येभ्यः
षष्ठीअन्वेष्टव्यस्य अन्वेष्टव्ययोः अन्वेष्टव्यानाम्
सप्तमीअन्वेष्टव्ये अन्वेष्टव्ययोः अन्वेष्टव्येषु

समास अन्वेष्टव्य

अव्यय ॰अन्वेष्टव्यम् ॰अन्वेष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria