Declension table of anvayavyatirekin

Deva

MasculineSingularDualPlural
Nominativeanvayavyatirekī anvayavyatirekiṇau anvayavyatirekiṇaḥ
Vocativeanvayavyatirekin anvayavyatirekiṇau anvayavyatirekiṇaḥ
Accusativeanvayavyatirekiṇam anvayavyatirekiṇau anvayavyatirekiṇaḥ
Instrumentalanvayavyatirekiṇā anvayavyatirekibhyām anvayavyatirekibhiḥ
Dativeanvayavyatirekiṇe anvayavyatirekibhyām anvayavyatirekibhyaḥ
Ablativeanvayavyatirekiṇaḥ anvayavyatirekibhyām anvayavyatirekibhyaḥ
Genitiveanvayavyatirekiṇaḥ anvayavyatirekiṇoḥ anvayavyatirekiṇām
Locativeanvayavyatirekiṇi anvayavyatirekiṇoḥ anvayavyatirekiṣu

Compound anvayavyatireki -

Adverb -anvayavyatireki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria