Declension table of anvayavyāpti

Deva

FeminineSingularDualPlural
Nominativeanvayavyāptiḥ anvayavyāptī anvayavyāptayaḥ
Vocativeanvayavyāpte anvayavyāptī anvayavyāptayaḥ
Accusativeanvayavyāptim anvayavyāptī anvayavyāptīḥ
Instrumentalanvayavyāptyā anvayavyāptibhyām anvayavyāptibhiḥ
Dativeanvayavyāptyai anvayavyāptaye anvayavyāptibhyām anvayavyāptibhyaḥ
Ablativeanvayavyāptyāḥ anvayavyāpteḥ anvayavyāptibhyām anvayavyāptibhyaḥ
Genitiveanvayavyāptyāḥ anvayavyāpteḥ anvayavyāptyoḥ anvayavyāptīnām
Locativeanvayavyāptyām anvayavyāptau anvayavyāptyoḥ anvayavyāptiṣu

Compound anvayavyāpti -

Adverb -anvayavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria