Declension table of anvayavat

Deva

NeuterSingularDualPlural
Nominativeanvayavat anvayavantī anvayavatī anvayavanti
Vocativeanvayavat anvayavantī anvayavatī anvayavanti
Accusativeanvayavat anvayavantī anvayavatī anvayavanti
Instrumentalanvayavatā anvayavadbhyām anvayavadbhiḥ
Dativeanvayavate anvayavadbhyām anvayavadbhyaḥ
Ablativeanvayavataḥ anvayavadbhyām anvayavadbhyaḥ
Genitiveanvayavataḥ anvayavatoḥ anvayavatām
Locativeanvayavati anvayavatoḥ anvayavatsu

Adverb -anvayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria