Declension table of anvayavat

Deva

MasculineSingularDualPlural
Nominativeanvayavān anvayavantau anvayavantaḥ
Vocativeanvayavan anvayavantau anvayavantaḥ
Accusativeanvayavantam anvayavantau anvayavataḥ
Instrumentalanvayavatā anvayavadbhyām anvayavadbhiḥ
Dativeanvayavate anvayavadbhyām anvayavadbhyaḥ
Ablativeanvayavataḥ anvayavadbhyām anvayavadbhyaḥ
Genitiveanvayavataḥ anvayavatoḥ anvayavatām
Locativeanvayavati anvayavatoḥ anvayavatsu

Compound anvayavat -

Adverb -anvayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria