Declension table of ?anvavekṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvavekṣī | anvavekṣiṇau | anvavekṣiṇaḥ |
Vocative | anvavekṣin | anvavekṣiṇau | anvavekṣiṇaḥ |
Accusative | anvavekṣiṇam | anvavekṣiṇau | anvavekṣiṇaḥ |
Instrumental | anvavekṣiṇā | anvavekṣibhyām | anvavekṣibhiḥ |
Dative | anvavekṣiṇe | anvavekṣibhyām | anvavekṣibhyaḥ |
Ablative | anvavekṣiṇaḥ | anvavekṣibhyām | anvavekṣibhyaḥ |
Genitive | anvavekṣiṇaḥ | anvavekṣiṇoḥ | anvavekṣiṇām |
Locative | anvavekṣiṇi | anvavekṣiṇoḥ | anvavekṣiṣu |