Declension table of ?anvavakiraṇa

Deva

NeuterSingularDualPlural
Nominativeanvavakiraṇam anvavakiraṇe anvavakiraṇāni
Vocativeanvavakiraṇa anvavakiraṇe anvavakiraṇāni
Accusativeanvavakiraṇam anvavakiraṇe anvavakiraṇāni
Instrumentalanvavakiraṇena anvavakiraṇābhyām anvavakiraṇaiḥ
Dativeanvavakiraṇāya anvavakiraṇābhyām anvavakiraṇebhyaḥ
Ablativeanvavakiraṇāt anvavakiraṇābhyām anvavakiraṇebhyaḥ
Genitiveanvavakiraṇasya anvavakiraṇayoḥ anvavakiraṇānām
Locativeanvavakiraṇe anvavakiraṇayoḥ anvavakiraṇeṣu

Compound anvavakiraṇa -

Adverb -anvavakiraṇam -anvavakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria