सुबन्तावली ?अन्ववकिरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्ववकिरणम् अन्ववकिरणे अन्ववकिरणानि
सम्बोधनम्अन्ववकिरण अन्ववकिरणे अन्ववकिरणानि
द्वितीयाअन्ववकिरणम् अन्ववकिरणे अन्ववकिरणानि
तृतीयाअन्ववकिरणेन अन्ववकिरणाभ्याम् अन्ववकिरणैः
चतुर्थीअन्ववकिरणाय अन्ववकिरणाभ्याम् अन्ववकिरणेभ्यः
पञ्चमीअन्ववकिरणात् अन्ववकिरणाभ्याम् अन्ववकिरणेभ्यः
षष्ठीअन्ववकिरणस्य अन्ववकिरणयोः अन्ववकिरणानाम्
सप्तमीअन्ववकिरणे अन्ववकिरणयोः अन्ववकिरणेषु

समास अन्ववकिरण

अव्यय ॰अन्ववकिरणम् ॰अन्ववकिरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria