Declension table of anvarthasañjñā

Deva

FeminineSingularDualPlural
Nominativeanvarthasañjñā anvarthasañjñe anvarthasañjñāḥ
Vocativeanvarthasañjñe anvarthasañjñe anvarthasañjñāḥ
Accusativeanvarthasañjñām anvarthasañjñe anvarthasañjñāḥ
Instrumentalanvarthasañjñayā anvarthasañjñābhyām anvarthasañjñābhiḥ
Dativeanvarthasañjñāyai anvarthasañjñābhyām anvarthasañjñābhyaḥ
Ablativeanvarthasañjñāyāḥ anvarthasañjñābhyām anvarthasañjñābhyaḥ
Genitiveanvarthasañjñāyāḥ anvarthasañjñayoḥ anvarthasañjñānām
Locativeanvarthasañjñāyām anvarthasañjñayoḥ anvarthasañjñāsu

Adverb -anvarthasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria