Declension table of anvartha

Deva

NeuterSingularDualPlural
Nominativeanvartham anvarthe anvarthāni
Vocativeanvartha anvarthe anvarthāni
Accusativeanvartham anvarthe anvarthāni
Instrumentalanvarthena anvarthābhyām anvarthaiḥ
Dativeanvarthāya anvarthābhyām anvarthebhyaḥ
Ablativeanvarthāt anvarthābhyām anvarthebhyaḥ
Genitiveanvarthasya anvarthayoḥ anvarthānām
Locativeanvarthe anvarthayoḥ anvartheṣu

Compound anvartha -

Adverb -anvartham -anvarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria