Declension table of ?anvāntrya

Deva

MasculineSingularDualPlural
Nominativeanvāntryaḥ anvāntryau anvāntryāḥ
Vocativeanvāntrya anvāntryau anvāntryāḥ
Accusativeanvāntryam anvāntryau anvāntryān
Instrumentalanvāntryeṇa anvāntryābhyām anvāntryaiḥ anvāntryebhiḥ
Dativeanvāntryāya anvāntryābhyām anvāntryebhyaḥ
Ablativeanvāntryāt anvāntryābhyām anvāntryebhyaḥ
Genitiveanvāntryasya anvāntryayoḥ anvāntryāṇām
Locativeanvāntrye anvāntryayoḥ anvāntryeṣu

Compound anvāntrya -

Adverb -anvāntryam -anvāntryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria