सुबन्तावली ?अन्वान्त्र्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्वान्त्र्यः अन्वान्त्र्यौ अन्वान्त्र्याः
सम्बोधनम्अन्वान्त्र्य अन्वान्त्र्यौ अन्वान्त्र्याः
द्वितीयाअन्वान्त्र्यम् अन्वान्त्र्यौ अन्वान्त्र्यान्
तृतीयाअन्वान्त्र्येण अन्वान्त्र्याभ्याम् अन्वान्त्र्यैः अन्वान्त्र्येभिः
चतुर्थीअन्वान्त्र्याय अन्वान्त्र्याभ्याम् अन्वान्त्र्येभ्यः
पञ्चमीअन्वान्त्र्यात् अन्वान्त्र्याभ्याम् अन्वान्त्र्येभ्यः
षष्ठीअन्वान्त्र्यस्य अन्वान्त्र्ययोः अन्वान्त्र्याणाम्
सप्तमीअन्वान्त्र्ये अन्वान्त्र्ययोः अन्वान्त्र्येषु

समास अन्वान्त्र्य

अव्यय ॰अन्वान्त्र्यम् ॰अन्वान्त्र्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria