Declension table of anvāhārya

Deva

NeuterSingularDualPlural
Nominativeanvāhāryam anvāhārye anvāhāryāṇi
Vocativeanvāhārya anvāhārye anvāhāryāṇi
Accusativeanvāhāryam anvāhārye anvāhāryāṇi
Instrumentalanvāhāryeṇa anvāhāryābhyām anvāhāryaiḥ
Dativeanvāhāryāya anvāhāryābhyām anvāhāryebhyaḥ
Ablativeanvāhāryāt anvāhāryābhyām anvāhāryebhyaḥ
Genitiveanvāhāryasya anvāhāryayoḥ anvāhāryāṇām
Locativeanvāhārye anvāhāryayoḥ anvāhāryeṣu

Compound anvāhārya -

Adverb -anvāhāryam -anvāhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria