Declension table of anvāhārya

Deva

MasculineSingularDualPlural
Nominativeanvāhāryaḥ anvāhāryau anvāhāryāḥ
Vocativeanvāhārya anvāhāryau anvāhāryāḥ
Accusativeanvāhāryam anvāhāryau anvāhāryān
Instrumentalanvāhāryeṇa anvāhāryābhyām anvāhāryaiḥ anvāhāryebhiḥ
Dativeanvāhāryāya anvāhāryābhyām anvāhāryebhyaḥ
Ablativeanvāhāryāt anvāhāryābhyām anvāhāryebhyaḥ
Genitiveanvāhāryasya anvāhāryayoḥ anvāhāryāṇām
Locativeanvāhārye anvāhāryayoḥ anvāhāryeṣu

Compound anvāhārya -

Adverb -anvāhāryam -anvāhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria