Declension table of anvādiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanvādiṣṭam anvādiṣṭe anvādiṣṭāni
Vocativeanvādiṣṭa anvādiṣṭe anvādiṣṭāni
Accusativeanvādiṣṭam anvādiṣṭe anvādiṣṭāni
Instrumentalanvādiṣṭena anvādiṣṭābhyām anvādiṣṭaiḥ
Dativeanvādiṣṭāya anvādiṣṭābhyām anvādiṣṭebhyaḥ
Ablativeanvādiṣṭāt anvādiṣṭābhyām anvādiṣṭebhyaḥ
Genitiveanvādiṣṭasya anvādiṣṭayoḥ anvādiṣṭānām
Locativeanvādiṣṭe anvādiṣṭayoḥ anvādiṣṭeṣu

Compound anvādiṣṭa -

Adverb -anvādiṣṭam -anvādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria