Declension table of anvācayaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanvācayaśiṣṭaḥ anvācayaśiṣṭau anvācayaśiṣṭāḥ
Vocativeanvācayaśiṣṭa anvācayaśiṣṭau anvācayaśiṣṭāḥ
Accusativeanvācayaśiṣṭam anvācayaśiṣṭau anvācayaśiṣṭān
Instrumentalanvācayaśiṣṭena anvācayaśiṣṭābhyām anvācayaśiṣṭaiḥ anvācayaśiṣṭebhiḥ
Dativeanvācayaśiṣṭāya anvācayaśiṣṭābhyām anvācayaśiṣṭebhyaḥ
Ablativeanvācayaśiṣṭāt anvācayaśiṣṭābhyām anvācayaśiṣṭebhyaḥ
Genitiveanvācayaśiṣṭasya anvācayaśiṣṭayoḥ anvācayaśiṣṭānām
Locativeanvācayaśiṣṭe anvācayaśiṣṭayoḥ anvācayaśiṣṭeṣu

Compound anvācayaśiṣṭa -

Adverb -anvācayaśiṣṭam -anvācayaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria