Declension table of anuśoka

Deva

MasculineSingularDualPlural
Nominativeanuśokaḥ anuśokau anuśokāḥ
Vocativeanuśoka anuśokau anuśokāḥ
Accusativeanuśokam anuśokau anuśokān
Instrumentalanuśokena anuśokābhyām anuśokaiḥ anuśokebhiḥ
Dativeanuśokāya anuśokābhyām anuśokebhyaḥ
Ablativeanuśokāt anuśokābhyām anuśokebhyaḥ
Genitiveanuśokasya anuśokayoḥ anuśokānām
Locativeanuśoke anuśokayoḥ anuśokeṣu

Compound anuśoka -

Adverb -anuśokam -anuśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria