Declension table of anuśocita

Deva

MasculineSingularDualPlural
Nominativeanuśocitaḥ anuśocitau anuśocitāḥ
Vocativeanuśocita anuśocitau anuśocitāḥ
Accusativeanuśocitam anuśocitau anuśocitān
Instrumentalanuśocitena anuśocitābhyām anuśocitaiḥ anuśocitebhiḥ
Dativeanuśocitāya anuśocitābhyām anuśocitebhyaḥ
Ablativeanuśocitāt anuśocitābhyām anuśocitebhyaḥ
Genitiveanuśocitasya anuśocitayoḥ anuśocitānām
Locativeanuśocite anuśocitayoḥ anuśociteṣu

Compound anuśocita -

Adverb -anuśocitam -anuśocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria