Declension table of anuśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanuśiṣṭaḥ anuśiṣṭau anuśiṣṭāḥ
Vocativeanuśiṣṭa anuśiṣṭau anuśiṣṭāḥ
Accusativeanuśiṣṭam anuśiṣṭau anuśiṣṭān
Instrumentalanuśiṣṭena anuśiṣṭābhyām anuśiṣṭaiḥ anuśiṣṭebhiḥ
Dativeanuśiṣṭāya anuśiṣṭābhyām anuśiṣṭebhyaḥ
Ablativeanuśiṣṭāt anuśiṣṭābhyām anuśiṣṭebhyaḥ
Genitiveanuśiṣṭasya anuśiṣṭayoḥ anuśiṣṭānām
Locativeanuśiṣṭe anuśiṣṭayoḥ anuśiṣṭeṣu

Compound anuśiṣṭa -

Adverb -anuśiṣṭam -anuśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria