Declension table of anuśāsitṛ

Deva

NeuterSingularDualPlural
Nominativeanuśāsitṛ anuśāsitṛṇī anuśāsitṝṇi
Vocativeanuśāsitṛ anuśāsitṛṇī anuśāsitṝṇi
Accusativeanuśāsitṛ anuśāsitṛṇī anuśāsitṝṇi
Instrumentalanuśāsitṛṇā anuśāsitṛbhyām anuśāsitṛbhiḥ
Dativeanuśāsitṛṇe anuśāsitṛbhyām anuśāsitṛbhyaḥ
Ablativeanuśāsitṛṇaḥ anuśāsitṛbhyām anuśāsitṛbhyaḥ
Genitiveanuśāsitṛṇaḥ anuśāsitṛṇoḥ anuśāsitṝṇām
Locativeanuśāsitṛṇi anuśāsitṛṇoḥ anuśāsitṛṣu

Compound anuśāsitṛ -

Adverb -anuśāsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria