Declension table of ?anuśāsanaparā

Deva

FeminineSingularDualPlural
Nominativeanuśāsanaparā anuśāsanapare anuśāsanaparāḥ
Vocativeanuśāsanapare anuśāsanapare anuśāsanaparāḥ
Accusativeanuśāsanaparām anuśāsanapare anuśāsanaparāḥ
Instrumentalanuśāsanaparayā anuśāsanaparābhyām anuśāsanaparābhiḥ
Dativeanuśāsanaparāyai anuśāsanaparābhyām anuśāsanaparābhyaḥ
Ablativeanuśāsanaparāyāḥ anuśāsanaparābhyām anuśāsanaparābhyaḥ
Genitiveanuśāsanaparāyāḥ anuśāsanaparayoḥ anuśāsanaparāṇām
Locativeanuśāsanaparāyām anuśāsanaparayoḥ anuśāsanaparāsu

Adverb -anuśāsanaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria