सुबन्तावली ?अनुशासनपरा

Roma

स्त्रीएकद्विबहु
प्रथमाअनुशासनपरा अनुशासनपरे अनुशासनपराः
सम्बोधनम्अनुशासनपरे अनुशासनपरे अनुशासनपराः
द्वितीयाअनुशासनपराम् अनुशासनपरे अनुशासनपराः
तृतीयाअनुशासनपरया अनुशासनपराभ्याम् अनुशासनपराभिः
चतुर्थीअनुशासनपरायै अनुशासनपराभ्याम् अनुशासनपराभ्यः
पञ्चमीअनुशासनपरायाः अनुशासनपराभ्याम् अनुशासनपराभ्यः
षष्ठीअनुशासनपरायाः अनुशासनपरयोः अनुशासनपराणाम्
सप्तमीअनुशासनपरायाम् अनुशासनपरयोः अनुशासनपरासु

अव्यय ॰अनुशासनपरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria