Declension table of anuśāsana

Deva

NeuterSingularDualPlural
Nominativeanuśāsanam anuśāsane anuśāsanāni
Vocativeanuśāsana anuśāsane anuśāsanāni
Accusativeanuśāsanam anuśāsane anuśāsanāni
Instrumentalanuśāsanena anuśāsanābhyām anuśāsanaiḥ
Dativeanuśāsanāya anuśāsanābhyām anuśāsanebhyaḥ
Ablativeanuśāsanāt anuśāsanābhyām anuśāsanebhyaḥ
Genitiveanuśāsanasya anuśāsanayoḥ anuśāsanānām
Locativeanuśāsane anuśāsanayoḥ anuśāsaneṣu

Compound anuśāsana -

Adverb -anuśāsanam -anuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria