Declension table of ?anuyoktavya

Deva

MasculineSingularDualPlural
Nominativeanuyoktavyaḥ anuyoktavyau anuyoktavyāḥ
Vocativeanuyoktavya anuyoktavyau anuyoktavyāḥ
Accusativeanuyoktavyam anuyoktavyau anuyoktavyān
Instrumentalanuyoktavyena anuyoktavyābhyām anuyoktavyaiḥ anuyoktavyebhiḥ
Dativeanuyoktavyāya anuyoktavyābhyām anuyoktavyebhyaḥ
Ablativeanuyoktavyāt anuyoktavyābhyām anuyoktavyebhyaḥ
Genitiveanuyoktavyasya anuyoktavyayoḥ anuyoktavyānām
Locativeanuyoktavye anuyoktavyayoḥ anuyoktavyeṣu

Compound anuyoktavya -

Adverb -anuyoktavyam -anuyoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria