सुबन्तावली ?अनुयोक्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुयोक्तव्यः अनुयोक्तव्यौ अनुयोक्तव्याः
सम्बोधनम्अनुयोक्तव्य अनुयोक्तव्यौ अनुयोक्तव्याः
द्वितीयाअनुयोक्तव्यम् अनुयोक्तव्यौ अनुयोक्तव्यान्
तृतीयाअनुयोक्तव्येन अनुयोक्तव्याभ्याम् अनुयोक्तव्यैः अनुयोक्तव्येभिः
चतुर्थीअनुयोक्तव्याय अनुयोक्तव्याभ्याम् अनुयोक्तव्येभ्यः
पञ्चमीअनुयोक्तव्यात् अनुयोक्तव्याभ्याम् अनुयोक्तव्येभ्यः
षष्ठीअनुयोक्तव्यस्य अनुयोक्तव्ययोः अनुयोक्तव्यानाम्
सप्तमीअनुयोक्तव्ये अनुयोक्तव्ययोः अनुयोक्तव्येषु

समास अनुयोक्तव्य

अव्यय ॰अनुयोक्तव्यम् ॰अनुयोक्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria