Declension table of ?anuyājapraiṣa

Deva

MasculineSingularDualPlural
Nominativeanuyājapraiṣaḥ anuyājapraiṣau anuyājapraiṣāḥ
Vocativeanuyājapraiṣa anuyājapraiṣau anuyājapraiṣāḥ
Accusativeanuyājapraiṣam anuyājapraiṣau anuyājapraiṣān
Instrumentalanuyājapraiṣeṇa anuyājapraiṣābhyām anuyājapraiṣaiḥ anuyājapraiṣebhiḥ
Dativeanuyājapraiṣāya anuyājapraiṣābhyām anuyājapraiṣebhyaḥ
Ablativeanuyājapraiṣāt anuyājapraiṣābhyām anuyājapraiṣebhyaḥ
Genitiveanuyājapraiṣasya anuyājapraiṣayoḥ anuyājapraiṣāṇām
Locativeanuyājapraiṣe anuyājapraiṣayoḥ anuyājapraiṣeṣu

Compound anuyājapraiṣa -

Adverb -anuyājapraiṣam -anuyājapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria