सुबन्तावली ?अनुयाजप्रैष

Roma

पुमान्एकद्विबहु
प्रथमाअनुयाजप्रैषः अनुयाजप्रैषौ अनुयाजप्रैषाः
सम्बोधनम्अनुयाजप्रैष अनुयाजप्रैषौ अनुयाजप्रैषाः
द्वितीयाअनुयाजप्रैषम् अनुयाजप्रैषौ अनुयाजप्रैषान्
तृतीयाअनुयाजप्रैषेण अनुयाजप्रैषाभ्याम् अनुयाजप्रैषैः अनुयाजप्रैषेभिः
चतुर्थीअनुयाजप्रैषाय अनुयाजप्रैषाभ्याम् अनुयाजप्रैषेभ्यः
पञ्चमीअनुयाजप्रैषात् अनुयाजप्रैषाभ्याम् अनुयाजप्रैषेभ्यः
षष्ठीअनुयाजप्रैषस्य अनुयाजप्रैषयोः अनुयाजप्रैषाणाम्
सप्तमीअनुयाजप्रैषे अनुयाजप्रैषयोः अनुयाजप्रैषेषु

समास अनुयाजप्रैष

अव्यय ॰अनुयाजप्रैषम् ॰अनुयाजप्रैषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria