Declension table of anuvrata

Deva

MasculineSingularDualPlural
Nominativeanuvrataḥ anuvratau anuvratāḥ
Vocativeanuvrata anuvratau anuvratāḥ
Accusativeanuvratam anuvratau anuvratān
Instrumentalanuvratena anuvratābhyām anuvrataiḥ anuvratebhiḥ
Dativeanuvratāya anuvratābhyām anuvratebhyaḥ
Ablativeanuvratāt anuvratābhyām anuvratebhyaḥ
Genitiveanuvratasya anuvratayoḥ anuvratānām
Locativeanuvrate anuvratayoḥ anuvrateṣu

Compound anuvrata -

Adverb -anuvratam -anuvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria