Declension table of ?anuviṣṭambha

Deva

MasculineSingularDualPlural
Nominativeanuviṣṭambhaḥ anuviṣṭambhau anuviṣṭambhāḥ
Vocativeanuviṣṭambha anuviṣṭambhau anuviṣṭambhāḥ
Accusativeanuviṣṭambham anuviṣṭambhau anuviṣṭambhān
Instrumentalanuviṣṭambhena anuviṣṭambhābhyām anuviṣṭambhaiḥ anuviṣṭambhebhiḥ
Dativeanuviṣṭambhāya anuviṣṭambhābhyām anuviṣṭambhebhyaḥ
Ablativeanuviṣṭambhāt anuviṣṭambhābhyām anuviṣṭambhebhyaḥ
Genitiveanuviṣṭambhasya anuviṣṭambhayoḥ anuviṣṭambhānām
Locativeanuviṣṭambhe anuviṣṭambhayoḥ anuviṣṭambheṣu

Compound anuviṣṭambha -

Adverb -anuviṣṭambham -anuviṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria