सुबन्तावली ?अनुविष्टम्भ

Roma

पुमान्एकद्विबहु
प्रथमाअनुविष्टम्भः अनुविष्टम्भौ अनुविष्टम्भाः
सम्बोधनम्अनुविष्टम्भ अनुविष्टम्भौ अनुविष्टम्भाः
द्वितीयाअनुविष्टम्भम् अनुविष्टम्भौ अनुविष्टम्भान्
तृतीयाअनुविष्टम्भेन अनुविष्टम्भाभ्याम् अनुविष्टम्भैः अनुविष्टम्भेभिः
चतुर्थीअनुविष्टम्भाय अनुविष्टम्भाभ्याम् अनुविष्टम्भेभ्यः
पञ्चमीअनुविष्टम्भात् अनुविष्टम्भाभ्याम् अनुविष्टम्भेभ्यः
षष्ठीअनुविष्टम्भस्य अनुविष्टम्भयोः अनुविष्टम्भानाम्
सप्तमीअनुविष्टम्भे अनुविष्टम्भयोः अनुविष्टम्भेषु

समास अनुविष्टम्भ

अव्यय ॰अनुविष्टम्भम् ॰अनुविष्टम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria