Declension table of anuvāda

Deva

MasculineSingularDualPlural
Nominativeanuvādaḥ anuvādau anuvādāḥ
Vocativeanuvāda anuvādau anuvādāḥ
Accusativeanuvādam anuvādau anuvādān
Instrumentalanuvādena anuvādābhyām anuvādaiḥ anuvādebhiḥ
Dativeanuvādāya anuvādābhyām anuvādebhyaḥ
Ablativeanuvādāt anuvādābhyām anuvādebhyaḥ
Genitiveanuvādasya anuvādayoḥ anuvādānām
Locativeanuvāde anuvādayoḥ anuvādeṣu

Compound anuvāda -

Adverb -anuvādam -anuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria