Declension table of anuvṛtta

Deva

MasculineSingularDualPlural
Nominativeanuvṛttaḥ anuvṛttau anuvṛttāḥ
Vocativeanuvṛtta anuvṛttau anuvṛttāḥ
Accusativeanuvṛttam anuvṛttau anuvṛttān
Instrumentalanuvṛttena anuvṛttābhyām anuvṛttaiḥ anuvṛttebhiḥ
Dativeanuvṛttāya anuvṛttābhyām anuvṛttebhyaḥ
Ablativeanuvṛttāt anuvṛttābhyām anuvṛttebhyaḥ
Genitiveanuvṛttasya anuvṛttayoḥ anuvṛttānām
Locativeanuvṛtte anuvṛttayoḥ anuvṛtteṣu

Compound anuvṛtta -

Adverb -anuvṛttam -anuvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria