Declension table of ?anūrdhvajñu_ā

Deva

FeminineSingularDualPlural
Nominativeanūrdhvajñu_ā anūrdhvajñu_e anūrdhvajñu_āḥ
Vocativeanūrdhvajñu_e anūrdhvajñu_e anūrdhvajñu_āḥ
Accusativeanūrdhvajñu_ām anūrdhvajñu_e anūrdhvajñu_āḥ
Instrumentalanūrdhvajñu_ayā anūrdhvajñu_ābhyām anūrdhvajñu_ābhiḥ
Dativeanūrdhvajñu_āyai anūrdhvajñu_ābhyām anūrdhvajñu_ābhyaḥ
Ablativeanūrdhvajñu_āyāḥ anūrdhvajñu_ābhyām anūrdhvajñu_ābhyaḥ
Genitiveanūrdhvajñu_āyāḥ anūrdhvajñu_ayoḥ anūrdhvajñu_ānām
Locativeanūrdhvajñu_āyām anūrdhvajñu_ayoḥ anūrdhvajñu_āsu

Adverb -anūrdhvajñu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria