सुबन्तावली ?अनूर्ध्वज्ञु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअनूर्ध्वज्ञु आ अनूर्ध्वज्ञु ए अनूर्ध्वज्ञु आः
सम्बोधनम्अनूर्ध्वज्ञु ए अनूर्ध्वज्ञु ए अनूर्ध्वज्ञु आः
द्वितीयाअनूर्ध्वज्ञु आम् अनूर्ध्वज्ञु ए अनूर्ध्वज्ञु आः
तृतीयाअनूर्ध्वज्ञु अया अनूर्ध्वज्ञु आभ्याम् अनूर्ध्वज्ञु आभिः
चतुर्थीअनूर्ध्वज्ञु आयै अनूर्ध्वज्ञु आभ्याम् अनूर्ध्वज्ञु आभ्यः
पञ्चमीअनूर्ध्वज्ञु आयाः अनूर्ध्वज्ञु आभ्याम् अनूर्ध्वज्ञु आभ्यः
षष्ठीअनूर्ध्वज्ञु आयाः अनूर्ध्वज्ञु अयोः अनूर्ध्वज्ञु आनाम्
सप्तमीअनूर्ध्वज्ञु आयाम् अनूर्ध्वज्ञु अयोः अनूर्ध्वज्ञु आसु

अव्यय ॰अनूर्ध्वज्ञु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria