Declension table of ?anusamprāpta

Deva

MasculineSingularDualPlural
Nominativeanusamprāptaḥ anusamprāptau anusamprāptāḥ
Vocativeanusamprāpta anusamprāptau anusamprāptāḥ
Accusativeanusamprāptam anusamprāptau anusamprāptān
Instrumentalanusamprāptena anusamprāptābhyām anusamprāptaiḥ anusamprāptebhiḥ
Dativeanusamprāptāya anusamprāptābhyām anusamprāptebhyaḥ
Ablativeanusamprāptāt anusamprāptābhyām anusamprāptebhyaḥ
Genitiveanusamprāptasya anusamprāptayoḥ anusamprāptānām
Locativeanusamprāpte anusamprāptayoḥ anusamprāpteṣu

Compound anusamprāpta -

Adverb -anusamprāptam -anusamprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria