सुबन्तावली ?अनुसम्प्राप्त

Roma

पुमान्एकद्विबहु
प्रथमाअनुसम्प्राप्तः अनुसम्प्राप्तौ अनुसम्प्राप्ताः
सम्बोधनम्अनुसम्प्राप्त अनुसम्प्राप्तौ अनुसम्प्राप्ताः
द्वितीयाअनुसम्प्राप्तम् अनुसम्प्राप्तौ अनुसम्प्राप्तान्
तृतीयाअनुसम्प्राप्तेन अनुसम्प्राप्ताभ्याम् अनुसम्प्राप्तैः अनुसम्प्राप्तेभिः
चतुर्थीअनुसम्प्राप्ताय अनुसम्प्राप्ताभ्याम् अनुसम्प्राप्तेभ्यः
पञ्चमीअनुसम्प्राप्तात् अनुसम्प्राप्ताभ्याम् अनुसम्प्राप्तेभ्यः
षष्ठीअनुसम्प्राप्तस्य अनुसम्प्राप्तयोः अनुसम्प्राप्तानाम्
सप्तमीअनुसम्प्राप्ते अनुसम्प्राप्तयोः अनुसम्प्राप्तेषु

समास अनुसम्प्राप्त

अव्यय ॰अनुसम्प्राप्तम् ॰अनुसम्प्राप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria