Declension table of ?anusañjñapti

Deva

FeminineSingularDualPlural
Nominativeanusañjñaptiḥ anusañjñaptī anusañjñaptayaḥ
Vocativeanusañjñapte anusañjñaptī anusañjñaptayaḥ
Accusativeanusañjñaptim anusañjñaptī anusañjñaptīḥ
Instrumentalanusañjñaptyā anusañjñaptibhyām anusañjñaptibhiḥ
Dativeanusañjñaptyai anusañjñaptaye anusañjñaptibhyām anusañjñaptibhyaḥ
Ablativeanusañjñaptyāḥ anusañjñapteḥ anusañjñaptibhyām anusañjñaptibhyaḥ
Genitiveanusañjñaptyāḥ anusañjñapteḥ anusañjñaptyoḥ anusañjñaptīnām
Locativeanusañjñaptyām anusañjñaptau anusañjñaptyoḥ anusañjñaptiṣu

Compound anusañjñapti -

Adverb -anusañjñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria