सुबन्तावली ?अनुसञ्ज्ञप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअनुसञ्ज्ञप्तिः अनुसञ्ज्ञप्ती अनुसञ्ज्ञप्तयः
सम्बोधनम्अनुसञ्ज्ञप्ते अनुसञ्ज्ञप्ती अनुसञ्ज्ञप्तयः
द्वितीयाअनुसञ्ज्ञप्तिम् अनुसञ्ज्ञप्ती अनुसञ्ज्ञप्तीः
तृतीयाअनुसञ्ज्ञप्त्या अनुसञ्ज्ञप्तिभ्याम् अनुसञ्ज्ञप्तिभिः
चतुर्थीअनुसञ्ज्ञप्त्यै अनुसञ्ज्ञप्तये अनुसञ्ज्ञप्तिभ्याम् अनुसञ्ज्ञप्तिभ्यः
पञ्चमीअनुसञ्ज्ञप्त्याः अनुसञ्ज्ञप्तेः अनुसञ्ज्ञप्तिभ्याम् अनुसञ्ज्ञप्तिभ्यः
षष्ठीअनुसञ्ज्ञप्त्याः अनुसञ्ज्ञप्तेः अनुसञ्ज्ञप्त्योः अनुसञ्ज्ञप्तीनाम्
सप्तमीअनुसञ्ज्ञप्त्याम् अनुसञ्ज्ञप्तौ अनुसञ्ज्ञप्त्योः अनुसञ्ज्ञप्तिषु

समास अनुसञ्ज्ञप्ति

अव्यय ॰अनुसञ्ज्ञप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria