Declension table of anurūpa

Deva

NeuterSingularDualPlural
Nominativeanurūpam anurūpe anurūpāṇi
Vocativeanurūpa anurūpe anurūpāṇi
Accusativeanurūpam anurūpe anurūpāṇi
Instrumentalanurūpeṇa anurūpābhyām anurūpaiḥ
Dativeanurūpāya anurūpābhyām anurūpebhyaḥ
Ablativeanurūpāt anurūpābhyām anurūpebhyaḥ
Genitiveanurūpasya anurūpayoḥ anurūpāṇām
Locativeanurūpe anurūpayoḥ anurūpeṣu

Compound anurūpa -

Adverb -anurūpam -anurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria