Declension table of anurāgin

Deva

NeuterSingularDualPlural
Nominativeanurāgi anurāgiṇī anurāgīṇi
Vocativeanurāgin anurāgi anurāgiṇī anurāgīṇi
Accusativeanurāgi anurāgiṇī anurāgīṇi
Instrumentalanurāgiṇā anurāgibhyām anurāgibhiḥ
Dativeanurāgiṇe anurāgibhyām anurāgibhyaḥ
Ablativeanurāgiṇaḥ anurāgibhyām anurāgibhyaḥ
Genitiveanurāgiṇaḥ anurāgiṇoḥ anurāgiṇām
Locativeanurāgiṇi anurāgiṇoḥ anurāgiṣu

Compound anurāgi -

Adverb -anurāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria