Declension table of anurādhapura

Deva

NeuterSingularDualPlural
Nominativeanurādhapuram anurādhapure anurādhapurāṇi
Vocativeanurādhapura anurādhapure anurādhapurāṇi
Accusativeanurādhapuram anurādhapure anurādhapurāṇi
Instrumentalanurādhapureṇa anurādhapurābhyām anurādhapuraiḥ
Dativeanurādhapurāya anurādhapurābhyām anurādhapurebhyaḥ
Ablativeanurādhapurāt anurādhapurābhyām anurādhapurebhyaḥ
Genitiveanurādhapurasya anurādhapurayoḥ anurādhapurāṇām
Locativeanurādhapure anurādhapurayoḥ anurādhapureṣu

Compound anurādhapura -

Adverb -anurādhapuram -anurādhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria