Declension table of ?anurādhagrāma

Deva

MasculineSingularDualPlural
Nominativeanurādhagrāmaḥ anurādhagrāmau anurādhagrāmāḥ
Vocativeanurādhagrāma anurādhagrāmau anurādhagrāmāḥ
Accusativeanurādhagrāmam anurādhagrāmau anurādhagrāmān
Instrumentalanurādhagrāmeṇa anurādhagrāmābhyām anurādhagrāmaiḥ anurādhagrāmebhiḥ
Dativeanurādhagrāmāya anurādhagrāmābhyām anurādhagrāmebhyaḥ
Ablativeanurādhagrāmāt anurādhagrāmābhyām anurādhagrāmebhyaḥ
Genitiveanurādhagrāmasya anurādhagrāmayoḥ anurādhagrāmāṇām
Locativeanurādhagrāme anurādhagrāmayoḥ anurādhagrāmeṣu

Compound anurādhagrāma -

Adverb -anurādhagrāmam -anurādhagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria