सुबन्तावली ?अनुराधग्राम

Roma

पुमान्एकद्विबहु
प्रथमाअनुराधग्रामः अनुराधग्रामौ अनुराधग्रामाः
सम्बोधनम्अनुराधग्राम अनुराधग्रामौ अनुराधग्रामाः
द्वितीयाअनुराधग्रामम् अनुराधग्रामौ अनुराधग्रामान्
तृतीयाअनुराधग्रामेण अनुराधग्रामाभ्याम् अनुराधग्रामैः अनुराधग्रामेभिः
चतुर्थीअनुराधग्रामाय अनुराधग्रामाभ्याम् अनुराधग्रामेभ्यः
पञ्चमीअनुराधग्रामात् अनुराधग्रामाभ्याम् अनुराधग्रामेभ्यः
षष्ठीअनुराधग्रामस्य अनुराधग्रामयोः अनुराधग्रामाणाम्
सप्तमीअनुराधग्रामे अनुराधग्रामयोः अनुराधग्रामेषु

समास अनुराधग्राम

अव्यय ॰अनुराधग्रामम् ॰अनुराधग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria