Declension table of ?anupravṛtta

Deva

MasculineSingularDualPlural
Nominativeanupravṛttaḥ anupravṛttau anupravṛttāḥ
Vocativeanupravṛtta anupravṛttau anupravṛttāḥ
Accusativeanupravṛttam anupravṛttau anupravṛttān
Instrumentalanupravṛttena anupravṛttābhyām anupravṛttaiḥ anupravṛttebhiḥ
Dativeanupravṛttāya anupravṛttābhyām anupravṛttebhyaḥ
Ablativeanupravṛttāt anupravṛttābhyām anupravṛttebhyaḥ
Genitiveanupravṛttasya anupravṛttayoḥ anupravṛttānām
Locativeanupravṛtte anupravṛttayoḥ anupravṛtteṣu

Compound anupravṛtta -

Adverb -anupravṛttam -anupravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria